Tu Viện Quảng Đức105 Lynch Rd, Fawkner, Vic 3060. Australia. Tel: 9357 3544. quangduc@quangduc.com* Viện Chủ: HT Tâm Phương, Trụ Trì: TT Nguyên Tạng   

Nguyên văn Sanskrit

11/08/201019:45(Xem: 9114)
Nguyên văn Sanskrit

ACARYA VASUBANDHU
ABHIDHARMAKOŚABHĀṢYAM
阿 毘 達 磨 俱 舍 論
A-TÌ-ĐẠT-MA CÂU-XÁ LUẬN I 
dịch theo bản Sanskrit
TUỆ SỸ
BAN TU THƯ PHẬT HỌC 2547 – QUÝ MÙI

Nguyên văn Sanskrit

(TS. ký âm theo ấn bản của Anantalal Thakur,

K.P. Jayaswal Research Institute, Patna, 1975).

yaḥ sarvathāsarvahatāndhakāraḥ

saṃsārapaṅkaj jagad ujjahāra/

tasmai namaskṛtya yathārthaśāstre

śāstraṃ pravakṣyāmy abhidharmakośam //1/

prajñāmalā sānucarābhidharmaḥ

tatprāptyāptaye yāpi ca yacca śāstram/

tasyārthato’smin samanupraceśāt

sa cāśrayo’ syety abhidharmakośaḥ//2/

dharmāñāṃ pravicayam antareṇa nāsti

kleśānāṃ yata upaśāntaye’ bhyupāyaḥ/

kleśaiś ca bhramati bhavārṇave’ tra lokas

tad dhetor ata udita kilaiṣa śāstram//3/

sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ/

sāsravā āsravās teṣu yasmāt samanuśerate//4/

anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam/

ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ//5/

pratisaṁkhyānirodho yo visaṃyogaḥ pṛthak pṛthak/

utpādātyantavighno’nyo nirodho’pratisaṃkhyayā//6/

te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam/

ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ//7/

ye sāsravā upādāna­skandhās te saraṇā api

duḥkhaṃ samudayo loko dṛṣṭasthānaṃ bhavaś ca te //8/

rūpaṃ pañcendriyāṇy arthāḥ pañcāvijñptỉr eva ca/

tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ//9/

rūpaṃ dvdhā viṃśatidhā śabdas tv aṣṭavidho rasaḥ/

ṣoḍhā caturvidho gandhaś spṛśyam ekādaśātmikam//10/

vikṣiptācittakasyāpi yo’nubandhaḥ śubhāśubhaḥ/

mahābhūtāny upādāya sa hy avijñaptỉ ucyate//11/

bhūtāni pṛthivīdhāuur aptejovāyudhātavaḥ/

dhṛtyādikarmasaṃsiddhāḥ kharasnehoṣṇateraṇāḥ//12/

pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā/

āpas tejaś ca vāyus tu dhātur eva tathāpi ca//13/

indriyārthās ta eveṣṭā daśāyatanadhātavaḥ/

vedanānubhavaḥ saṃjñā nimittodgrahaṇātmakā//14/

caturbhyo’ nye tu saṃskāraskandhaḥ ete punas trayaḥ/

dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ//15/

vijñānaṃ prativijñaptir manaāyatanaṃ ca tat/

dhātavaḥ sapta ca matāḥ ṣaḍ vijñānāny atho manaḥ//16/

ṣaṇṇām anantarātītaṃ vijñānaṃ yad dhi tan manaḥ/

śaśṭāśrayaprasiddhyarthaṃ dhātavo’ ṣṭādaśa smṛtāḥ//17/

sarvasaṃgraha ekena skandhenāyatanena ca/

dhātunā ca svabhāvena parabhāvaviyogataḥ//18/

jātigocaravijñānasāmānyād ekadhātutā/

dvitve’ pi cakṣurādīnām śobhārthaṃ tu dvayobhavaḥ//19/

rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ/

mohendriyarucitraidhāt tisraḥ skandhāđieśanāḥ//20/

vivādamūlasaṃsārahetutvāt kramakāraṇāt

caittebhyo vedanāsaṃjñe pṛthak skandhau niveśitau//21/

skandheṣv asaṃskṛtaṃ noktam arthāyogāt kramaḥ punaḥ/

yathaudārikasaṃkleśabhājanādyarthadhātutaḥ//22/

prāk pañca vartamānārthyād bhautikārthyāc catuṣṭayaṃ/

dūrāśutaravṛttyānyad yathāsthānaṃ kramo’ tha vā //23/

viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt/

ekam āyatanaṃ rūpam ekam dharmākhyam ucyate// 24/

dharmaskandhasahasrāni yāny aśītiṃ jagau muniḥ/

tāni vāṅ nāma vety eṣaṃ rūpasaṃskārasaṃgrahaḥ//25/

śāstrapramāṇa ity eke skandhādīnāṃ kathaikaśaḥ/

caritapratipakṣas tu dharnasskandho’ nuvarṇitaḥ//26/

tathānye’ pi yathāyogaṃ skandhyatanadhātavaḥ/

pratipādyā yathokeṣu saṃpradhārya svalakśaṇaṃ//27/

chidram ākāśadhātvākhyam ālokatamasī kila/

vijñānadhātur vijñānaṃ sāsravaṃ janmaniśrayaḥ//28/

sanidarśana eko’ tra rūpaṃ sapratighā daśa/

rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ //29/

tridhā’nye kāmadhātv āptāḥ sarve rūpe caturdaśa

vinā gandharasaghrāṇajīhvāvijñānadhātubhiḥ //30/

ārūpyāptā manodharmamanovijñānadhātavaḥ/

sāsravānāsravā ete trayaḥ śeṣās tu sāsravāḥ //31/

savitarkavicārā hi pañca vijñānadhātavaḥ/

antyās trayas triprakārāḥ śeṣā ubhayavarjitāḥ //32/

nirūpaṇānusmaraṇavikalpenāvikalpakāḥ/

tau prajñāmānasī vyagrā smṛtaḥ sarvaiva mānasī //33/

sapta sālambanāś cittadhātavaḥ ardhaṃ ca dharmataḥ/

navānupāttāte cāṣṭau śabdaś ca anye nava dvidhā //34/

spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ/

dharmadhātvekadaśaś ca saṃcitā daśa rūpiṇaḥ //35/

chinatti chidyate caiva bāhyaṃ dhātucatuṣṭayam/

dahyate tulayaty evaṃ vivādo dagdhṛtulyayoḥ//36/

vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ/

na śabdo’ pratighā aṣṭau naiḥṣyandika vipākajāḥ//37/

tridhānye dravyavān ekaḥ kṣaṇikāḥ paścimās trayaḥ/

cakṣuvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca// 38/

dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ/

sabhāgaḥ tatsabhāgāś ca śeṣāḥ yo na svakarmakṛt//39/

daśa bhāvanayā heyāḥ pañca ca antyās trayas tridhā/

na dṛṣṭiheyam akliṣṭaṃ na rūpaṃ nāpy aṣaṣṭam //40

cakṣuś ca dharmadhātoś ca pradeśo dṛṣṭir aṣṭadhā/

pañcavijñānasahajā dhīr na dṛṣṭir atīraṇāt //41/

cakṣuḥ paśyati rūpāni sabhāgaṃ na tadāśritam/

vijñānaṃ dṛṣyate rūpaṃ na kilāntaritaṃ yataḥ //42/

ubhāyām api cakṣurbhyā paśyati vyaktadarśanāt/

cakṣuḥ śrotramano’ prāptaviṣayaṃ trayam anyathā //43/

tribhir ghrāṇādibhis tulyaviṣayagrahaṇaṃ matam/

caramasyāśrayo’ tītaḥ pañcānāṃ sahajaś ca taiḥ //44/

tadvikāravikāritvād āśrayāś ca cakṣurādayaḥ/

ato’ sādhāraṇatvāc ca vijñānaṃ tair nirucyate //45/

na kāyasyādharaṃ cakṣur ūrdhvaṃ rūpaṃ na cakṣuṣaḥ/

vijñānaṃ cāsya rūpaṃ tu kāyasyobhe ca sarvataḥ// 46/

tathā srotraṃ trayāṇāṃ tu sarvam eva svabhūmikam /

kāyavijñānam adharasvabhūmy aniyataṃ manaḥ // 47/

pañca bāhyā dvivijñeyāḥ nityā dharmā asaṃskṛtāḥ/

dharmārdham indriyaṃ ye ca dvādaśādhyātmikāḥ smṛtā// 48/

dhātunirdeśo nāma prathamakośasthānam samāptam iti.

Gửi ý kiến của bạn
Tắt
Telex
VNI
Tên của bạn
Email của bạn
facebook youtube google-plus linkedin twitter blog
Nguyện đem công đức này, trang nghiêm Phật Tịnh Độ, trên đền bốn ơn nặng, dưới cứu khổ ba đường,
nếu có người thấy nghe, đều phát lòng Bồ Đề, hết một báo thân này, sinh qua cõi Cực Lạc.

May the Merit and virtue,accrued from this work, adorn the Buddhas pureland,
Repay the four great kindnesses above, andrelieve the suffering of those on the three paths below,
may those who see or hear of these efforts generates Bodhi Mind, spend their lives devoted to the Buddha Dharma,
the Land of Ultimate Bliss.

Quang Duc Buddhist Welfare Association of Victoria
Tu Viện Quảng Đức | Quang Duc Monastery
Senior Venerable Thich Tam Phuong | Senior Venerable Thich Nguyen Tang
Address: Quang Duc Monastery, 105 Lynch Road, Fawkner, Vic.3060 Australia
Tel: 61.03.9357 3544 ; Fax: 61.03.9357 3600
Website: http://www.quangduc.com ; http://www.tuvienquangduc.com.au (old)
Xin gửi Xin gửi bài mới và ý kiến đóng góp đến Ban Biên Tập qua địa chỉ:
quangduc@quangduc.com , tvquangduc@bigpond.com
KHÁCH VIẾNG THĂM
110,220,567